ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

Page 289.

Sahayasankhato sakha natthi tassa tam thanam yatha amanussam arannam
tatheva hoti iti ayam tava vaca sabbassa sadisiti sabbena
attano santakena vibhavena sadisi tasma sabbameva idam mama
santakam mamsayanakam dadami teti.
     Evanca pana vatva ehi samma sabbamevidam mamsayanakam tava
geham harissamiti aha. Setthiputto tena yanakam pajapento
attano gharam gantva mamsam otarapetva luddassa sakkarasammanam
katva puttadarampi tassa pakkosapetva luddakammato apanetva
attano kutumbamajjhe vasapento tena saddhim abhejjasahayo hutva
yavajivam samaggasamvasam vasi.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi tada
luddako sariputto ahosi  sabbamamsalabhi setthiputto pana
ahamevati.
                      Mamsajatakam pancamam
                       ---------
                      sasapanditajatakam
     satta me rohita macchati idam sattha jetavane viharanto
sabbaparikkharadanam arabbha kathesi.
     Savatthiyam kireko kutumbiko buddhappamukhassa bhikkhusanghassa
sabbaparikkharadanam sajjetva gharadvare mandapam karetva buddhappamukham
bhikkhusangham nimantetva susajjitamandape pavarasane nisidapetva



The Pali Atthakatha in Roman Character Volume 38 Page 289. http://84000.org/tipitaka/read/attha_page.php?book=38&page=289&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=6009&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=6009&modeTY=2&pagebreak=1#p289


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]