ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 29.

              Tanukassa bhavanti vedanā
              saṇikaṃ jīrati āyu pālayanti
evaṃ vaṇṇitā mattaññutāpi sādhu.
       Kantāre puttamaṃsaṃva        akkhassabbhañjanaṃ yathā
       evaṃ āhāri āhāraṃ      yāpanatthāya amucchitoti
evaṃ vaṇṇitā agiddhitāpi sādhu. Pāliyaṃ pana agiddhimāti
likhitaṃ. Tato ayaṃ aṭṭhakathāpāṭho sundarataro. Amattaññū hi
sīdantīti bhojane pamāṇaṃ ajānantā hi rasataṇhāvasena pāpakammaṃ
katvā catūsu apāyesu sīdanti. Mattaññūva na sīdareti ye pana
bhojane pamāṇaṃ jānanti te diṭṭhadhammepi samparāyepi na sīdantīti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne bahū sotāpannāpi sakadāgāminopi
anāgāminopi arahantopi ahesuṃ. Tadā bhojane amattaññū bhikkhu
sukarājaputto ahosi. Sukarājā pana ahamevāti.
                      Sukajātakaṃ pañcamaṃ
                       ---------
                      jarūdapānajātakaṃ
     jarūdapānaṃ khaṇamānāti idaṃ satthā jetavane viharanto
sāvatthīvāsino vāṇije ārabbha kathesi.
     Te kira sāvatthiyaṃ bhaṇḍaṃ gahetvā sakaṭāni pūretvā vohāratthāya
gamanakāle tathāgataṃ nimantetvā mahādānaṃ datvā saraṇāni



The Pali Atthakatha in Roman Character Volume 38 Page 29. http://84000.org/tipitaka/read/attha_page.php?book=38&page=29&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=586&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=586&pagebreak=1#p29


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]