ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 295.

Maṃ dānena vīmaṃseyya neva me adātukāmattaṃ passeyyāti
bodhisatto sīhanādaṃ nadi. Atha naṃ sakko  sasapaṇḍita tava guṇo
sakalakappaṃ pākaṭo hotūti pabbataṃ pīḷetvā pabbatarasamādāya
candamaṇḍale sasalakkhaṇaṃ likhitvā bodhisattaṃ ānetvā tasmiṃ
vanasaṇḍe tasmiṃyeva vanagumbe taruṇadabbatiṇapiṭṭhe nipajjāpetvā attano
devalokameva gato. Tepi cattāro paṇḍitā samaggā sammodamānā
sīlaṃ pūretvā uposathakammaṃ katvā yathākammaṃ gatā.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne sabbaparikkhāradāyako gahapati
sotāpattiphale patiṭṭhahi. Tadā uddo ānando ahosi. Sigālo
moggallāno. Makkaṭo sārīputto. Sakko anuruddho. Sasapaṇḍito
pana ahamevāti.
                    Sasapaṇḍitajātakaṃ  chaṭṭhaṃ
                     -------------
                      matarodanajātakaṃ
     matamatameva rodathāti idaṃ satthā jetavane viharanto aññataraṃ
sāvatthiyaṃ kuṭumbikaṃ ārabbha kathesi.
     Tassa kira bhātā kālamakāsi. So tassa kālakiriyāya
sokābhibhūto na nhāyati na bhuñjati na vilimpati pātova susānaṃ
gantvā sokappatto rodati. Satthā paccūsasamaye lokaṃ volokento
tassa sotāpattiphalupanissayaṃ disvā  imassa atītaṃ kāraṇaṃ



The Pali Atthakatha in Roman Character Volume 38 Page 295. http://84000.org/tipitaka/read/attha_page.php?book=38&page=295&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=6135&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=6135&pagebreak=1#p295


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]