ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 299.

     Nissokabhāvakarapaṇḍito ahamevāti.
                   Matarodanajātakaṃ  sattamaṃ
                     -------------
                       kaṇavīrajātakaṃ
     yantaṃ vasantasamayeti idaṃ satthā jetavane viharanto
purāṇadutiyikāya palobhanaṃ ārabbha kathesi.
     Vatthu indriyajātake  āvibhavissati. Satthā pana taṃ bhikkhuṃ
pubbe tvaṃ bhikkhu etaṃ nissāya asinā sīsacchedaṃ paṭilabhasīti vatvā
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāsikagāme ekassa gahapatikassa ghare coranakkhattena jāto
vayappatto corakammaṃ katvā jīvitaṃ kappento loke pākaṭo ahosi
sūro nāgabalo. Koci taṃ gaṇhituṃ nāsakkhi. So ekadivasaṃ
ekasmiṃ seṭṭhighare gharasandhiṃ chinditvā bahudhanaṃ āhari. Nāgarā
rājānaṃ upasaṅkamitvā deva eko mahācoro nagaraṃ vilumpati taṃ
gaṇhāpethāti vadiṃsu. Rājā tassa gahaṇatthāya nagaraguttikaṃ
āṇāpesi. So rattibhāge tattha tattha vaggabandhena manusse
ṭhapetvā taṃ sahoḍhaṃ 1- gaṇhāpetvā rañño ārocesi. Rājā
sīsamassa chindāti nagaraguttikaññeva āṇāpesi. Nagaraguttiko taṃ
pacchābāhuṃ bāḷhaṃ bandhanaṃ bandhāpetvā gīvāyassa rattakaṇavīramālaṃ
@Footnote: 1 sabhogaṃ.



The Pali Atthakatha in Roman Character Volume 38 Page 299. http://84000.org/tipitaka/read/attha_page.php?book=38&page=299&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=6219&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=6219&pagebreak=1#p299


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]