ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 305.

     Naṭā gantvā tena katakiriyaṃ tassā kathayiṃsu. Sā vippaṭisārī
hutvā attano pakatiyāeva vītināmesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Tadā seṭṭhiputto ayaṃ bhikkhu ahosi. Sāmā
purāṇadutiyikā. Coro pana ahamevāti.
                   Kaṇavīrajātakaṃ 1-  aṭṭhamaṃ
                      -----------
                       tittirajātakaṃ
     susukhaṃ vata jīvāmīti idaṃ satthā kosambiyaṃ nissāya vadarikārāme
viharanto rāhulattheraṃ ārabbha kathesi.
     Vatthu heṭṭhā tipallatthajātake vitthāritameva. Dhammasabhāyaṃ
pana bhikkhūhi āvuso rāhulo sikkhākāmo kukkuccako ovādakkhamoti
tassāyasmato guṇakathā samuṭṭhāpitā. Satthā āgantvā
kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave idāneva pubbepi rāhulo sikkhākāmo
kukkuccako ovādakkhamoyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni
uggaṇhitvā nikkhamma himavantappadese isipabbajjaṃ pabbajitvā abhiññā
@Footnote: 1 kaṇaverajātakaṃ.



The Pali Atthakatha in Roman Character Volume 38 Page 305. http://84000.org/tipitaka/read/attha_page.php?book=38&page=305&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=6345&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=6345&pagebreak=1#p305


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]