ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 308.

Na āgaccheyya mayi pana saddaṃ karonte ñātako no nisinnoti
ayaṃ bahu jano āgacchati taṃ āgataṃ luddo gahetvā jīvitakkhayaṃ
pāpento maṃ paṭicca nissāya etaṃ pāṇātipātakammaṃ phusati
paṭilabhati vindati tasmā maṃ paṭicca kate pāpe mama nukho etaṃ
pāpanti evaṃ me mano saṅkati kukkuccaṃ āpajjatīti.
     Taṃ sutvā bodhitatto catutthaṃ gāthamāha
        na paṭiccakammaṃ phusati         mano ce nappadussati
        appossukkassa bhadrassa      na pāpamupalimpatīti.
     Tassattho yadi tava pāpakiriyāya mano nappadussati  tanninno
tappoṇo tappabbhāro na hoti evaṃ sante luddena āyasmantaṃ
paṭicca katampi kammaṃ taṃ na phusati na alliyati pāpakiriyāya hi
appossukkassa nirālayassa bhadrassa parisuddhassa sato tava
pāṇātipātacetanāya abhāvā taṃ pāpaṃ na upalimpati tava cittaṃ na
alliyatīti.
     Evaṃ mahāsatto tittiraṃ saññāpesi. Sopi taṃ nissāya
nikkukkucco ahosi. Luddo pavuddho bodhisattaṃ vanditvā pañjaraṃ
ādāya pakkāmi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
tittiro rāhulo ahosi tāpaso pana ahamevāti.
                     Tittirajātakaṃ  navamaṃ
                      -----------



The Pali Atthakatha in Roman Character Volume 38 Page 308. http://84000.org/tipitaka/read/attha_page.php?book=38&page=308&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=6408&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=6408&pagebreak=1#p308


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]