ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 32.

       Khaṇanena dhanaṃ laddhaṃ          atikkhātena nāsitanti.
     Tattha ayanti kāḷalohaṃ. Lohanti tambalohaṃ. Muttāti
muttādayo. Te ca tena asantuṭṭhāti te ca vāṇijā tena
dhanena asantuṭṭhā. Te tatthāti te vāṇije tasmiṃ udakapāne.
Tejasīti visatejena samannāgato. Tejasā hanīti visatejena ghātesi.
Atikkhātena nāsitanti atikkhaṇanena tañca dhanaṃ jīvitañca nāsitaṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
nāgarājā sārīputto ahosi satthavāhajeṭṭhako pana ahamevāti.
                    Jarūdapānajātakaṃ chaṭṭhaṃ
                       --------
                      gāmaṇicandajātakaṃ
     nāyaṃ gharānaṃ kusaloti idaṃ satthā jetavane viharanto paññāpasaṃsanaṃ
ārabbha kathesi.
     Dhammasabhāyaṃ hi bhikkhū dasabalassa paññaṃ pasaṃsantā nisīdiṃsu
āvuso tathāgato mahāpañño puthupañño hāsapañño javanapañño
tikkhapañño nibbedhikapañño sadevakaṃ lokaṃ paññāya atikkamatīti.
Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi
tathāgato paññavāyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ janasandho nāma rājā rajjaṃ kāresi.
Bodhisatto tassa aggamahesiyā kucchimhi nibbatti. Tassa mukhaṃ



The Pali Atthakatha in Roman Character Volume 38 Page 32. http://84000.org/tipitaka/read/attha_page.php?book=38&page=32&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=649&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=649&pagebreak=1#p32


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]