ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 325.

         Assaddho akataññū ca   sandhicchedo ca yo naro
         hatāvakāso vantāso  save uttamaporisoti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sīho ahamevāti.
                    Daddhabhāyajātakaṃ dutiyaṃ
                      ----------
                      brahmadattajātakaṃ
     dvayaṃ yācanako rājāti idaṃ satthā āḷaviṃ nissāya
aggāḷavacetiye viharanto kuṭikārasikkhāpadaṃ ārabbha kathesi.
     Vatthu heṭṭhā maṇikkhandhajātake 1- āgatameva. Idha pana satthā
saccaṃ kira tumhe bhikkhave yācanabahulā viññattibahulā viharathāti
vatvā āma bhanteti vutte te bhikkhū vigarahitvā bhikkhave
porāṇakapaṇḍitā paṭhavissarena raññā pavāritāpi paṇṇacchattañca
ekaṃ ca ekapaṭalikaṃ upāhanayugaṃ yācitukāmā hirottapparodabhayena 2-
mahājanamajjhe akathetvā raho kathayiṃsūti vatvā atītaṃ
āhari.
     Atīte kapilaraṭṭhe uttarapañcālanagare pañcālarāje rajjaṃ
kārente bodhisatto ekasmiṃ nigamagāme brāhmaṇakule nibbattitvā
vayappatto takkasilaṃ gantvā sabbasippāni uggaṇhitvā
aparabhāge tāpasapabbajjaṃ pabbajitvā himavante uñchācariyāya
@Footnote: 1 maṇikaṇṭhajātake  .       2 hirottappabhedabhayena.



The Pali Atthakatha in Roman Character Volume 38 Page 325. http://84000.org/tipitaka/read/attha_page.php?book=38&page=325&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=6747&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=6747&pagebreak=1#p325


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]