ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 332.

Mārito. Dummatīti nippañño. Evaṃ yo aññopi asantasampaggahaṃ
karissati sopi ahaṃ viya dukkhaṃ anubhavissatīti.
     Iti so paridevanto tattheva jīvitakkhayaṃ patto.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
cammasāṭako etarahi cammasāṭako ahosi paṇḍitavāṇijo pana
ahamevāti.
                   Cammasāṭakajātakaṃ catutthaṃ
                     -------------
                        godhajātakaṃ
     samaṇantaṃ maññamānoti idaṃ satthā jetavane viharanto kuhakaṃ
bhikkhuṃ ārabbha kathesi.
     Vatthu heṭṭhā vitthāritameva. Idhāpi bhikkhū taṃ bhikkhuṃ ānetvā
ayaṃ bhante kuhakoti satthu dassesuṃ. Satthā na bhikkhave idāneva
pubbepi esa kuhakoyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
godhayoniyaṃ nibbattitvā vayappatto kāyupapanno araññe vasati.
Eko dussīlatāpaso tassa avidūre paṇṇasālaṃ māpetvā vāsaṃ
kappesi. Bodhisatto gocarāya caranto taṃ disvā sīlavantatāpasassa
paṇṇasālā bhavissatīti tattha gantvā taṃ vanditvā attano
vasanaṭṭhānameva gato. Athekadivasaṃ so kūṭatāpaso upaṭṭhākakulesu
sampāditaṃ madhuramaṃsaṃ labhitvā kiṃ maṃsannāmetanti pucchitvā



The Pali Atthakatha in Roman Character Volume 38 Page 332. http://84000.org/tipitaka/read/attha_page.php?book=38&page=332&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=6894&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=6894&pagebreak=1#p332


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]