ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 334.

Visapūraṃ viya alābu gūthapūro viya āvāṭo āsīvisapūro viya vammiko
kilesagahanaṃ. Bāhiranti kevalaṃ bahi sarīraṃ parimajjasī (ti) anto
pharusatāya bahi maṭṭhatāya hatthilaṇḍaṃ viya assalaṇḍaṃ viya ca hoti.
     Taṃ sutvā tāpaso tatiyaṃ gāthamāha
         ehi godha nivattassu     bhuñja sālīnamodanaṃ
         telaṃ loṇañca me atthi   pahutaṃ mayhaṃ pipphalīti.
     Tattha pahutaṃ mayhaṃ pipphalīti na kavalaṃ sālīnamodanaṃ telaloṇameva
hiṅgujirakasiṅgiveramaricapipphalippabhedaṃ  kaṭukabhaṇḍampi mayhaṃ bahu
atthi tenābhisaṅkhataṃ sālīnamodanaṃ bhuñja ehīti.
     Taṃ sutvā bodhisatto catutthaṃ gāthamāha
         esa bhiyyo pavekkhāmi   vammikaṃ sataporisaṃ
         telaṃ loṇañca kintesi    ahitaṃ mayhaṃ pipphalīti.
     Tattha pavekkhāmīti pavisissāmi. Ahitanti yaṃ etaṃ tava
kaṭukabhaṇḍasaṅkhātaṃ pipphali etaṃ mayhaṃ ahitaṃ asappāyanti.
     Evañcapana vatvā     are kūṭajaṭila sace idha vasissasi
gocaragāmamanusseva taṃ ayaṃ coroti gāhāpetvā vippakāraṃ
pāpessāmi khippaṃ palāyassūti taṃ tajjesi. Kūṭajaṭilo tato palāyi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kūṭajaṭilo ayaṃ kuhakabhikkhu ahosi godharājā pana ahamevāti.
                     Godhajātakaṃ pañcamaṃ
                      ----------



The Pali Atthakatha in Roman Character Volume 38 Page 334. http://84000.org/tipitaka/read/attha_page.php?book=38&page=334&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=6936&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=6936&pagebreak=1#p334


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]