ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 339.

Sīsatoti āha. Tāni harantāpi nīharituṃ nāsakkhiṃsu. Ayapaṭṭena
bandhāni pupphāni viya ahesuṃ. Atha naṃ ukkhipitvā gehaṃ nayiṃsu.
Tassa tattha viravantassa satta divasā vītivattā. Rājā amacce
āmantetvā dussīlabrāhmaṇo  marissati kiṃ karomāti āha.
Deva puna ussavaṃ kārema devaputtā punāgacchissantīti. Rājā puna
ussavaṃ kāresi. Devaputtā punāgantvā sakalanagaraṃ pupphagandhena
ekagandhaṃ katvā tatheva rājaṅgaṇe aṭṭhaṃsu. Mahājano sannipatitvā
dussīlabrāhmaṇaṃ ānetvā tesaṃ purato uttānaṃ nipajjāpesi.
So jīvitaṃ me detha sāmīti devaputte yāci. Te devaputtā
tuyhaṃ lāmakassa dussīlassa pāpadhammassa ananucchavikānetāni pupphāni
tvaṃ ime vañcissāmīti saññī ahosi aho attano te
musāvādaphalaṃ laddhanti taṃ mahājanassa majjhe garahitvā sīsato pupphacumbitakaṃ
apanetvā mahājanassovādaṃ datvā sakaṭṭhānameva agamaṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
brāhmaṇo devadatto ahosi tesu devaputtesu eko kassapo
eko moggallāno eko sārīputto jeṭṭhakadevaputto pana
ahamevāti.
                    Kakkārujātakaṃ  chaṭṭhaṃ
                      -----------
                       kākātijātakaṃ
     vāti cāyaṃ tato gandhoti idaṃ satthā jetavane viharanto



The Pali Atthakatha in Roman Character Volume 38 Page 339. http://84000.org/tipitaka/read/attha_page.php?book=38&page=339&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=7041&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=7041&pagebreak=1#p339


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]