ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 351.

     Taṃ sutvā rādho catutthaṃ gāthamāha
              cāleti kaṇṇaṃ bhakuṭiṃ karoti
              mahuṃ mahuṃ bhāyate kumāre
              sayameva taṃ kāhati kāḷabāhu
              yenārakā ṭhassati annapānāti.
     Tattha bhāyate kumāreti  rājakumāre utrāseti. Yenārakā
ṭhassatīti yena kāraṇena imamhā annapānā dūre ṭhassati sayameva
taṃ kāraṇaṃ karissati mā tvaṃ etassa cintayīti attho.
     Kāḷabāhupi katipāheneva rājakumārānaṃ purato kaṇṇacālanādīni
karonto kumāre bhāyāpesi. Te bhītabhītā viravamakaṃsu.
Rājā kiṃ etanti pucchitvā tamatthaṃ sutvā nikkaḍḍhatha nanti makkaṭaṃ
nikkaḍḍhāpesi. Sukkānaṃ lābhasakkāro puna pākatikova ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kāḷabāhu devadatto ahosi poṭṭhapādo ānando rādho pana
ahamevāti.
                    Kāḷabāhujātakaṃ  navamaṃ
                     ------------
                       sīlavīmaṃsajātakaṃ
     sīlaṃ kireva kalyāṇanti idaṃ satthā jetavane viharanto
sīlavīmaṃsakabrāhmaṇaṃ ārabbha kathesi.
     Dvepi vatthūni heṭṭhā kathitāneva. Idha pana bodhisatto



The Pali Atthakatha in Roman Character Volume 38 Page 351. http://84000.org/tipitaka/read/attha_page.php?book=38&page=351&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=7294&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=7294&pagebreak=1#p351


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]