ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 357.

Same ninnānākaraṇepi puggaleti attho. Matipubboti matiṃ purecārikaṃ
katvā kathanena matipubbo. Vicakkhaṇoti ñāṇena vicāretvā
atthavindanapuggalo vicakkhaṇo nāma. Uragammivāti uragaṃ iva.
Idaṃ vuttaṃ hoti  yathā supaṇṇo samuddaṃ khobhetvā mahābhogaṃ
uragaṃ ādeti gaṇhāti ādiyitvā ca taṃkhaṇaññeva naṃ simbaliṃ
āropetvā maṃsaṃ khādati evameva yo matipubbaṅgamo vicakkhaṇo
vattuṃ yuttakāle mitaṃ bhāsati so sabbe amitte ādeti gaṇhāti
attano vase vattetīti.
     Rājā bodhisattassa dhammadesanaṃ sutvā tato paṭṭhāya mitabhāṇī
ahosi. Yasañcassa vaḍḍhetvā mahantataraṃ adāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kokilapotako kokāliko ahosi paṇḍitāmacco pana ahamevāti.
                    Kokālikajātakaṃ  paṭhamaṃ
                     ------------
                       rathalaṭṭhijātakaṃ
     api hantvā hato brūtīti idaṃ satthā jetavane viharanto
kosalarañño purohitaṃ ārabbha kathesi.
     So kira rathena attano bhogagāmakaṃ gacchanto sambādhe
magge rathaṃ pājento ekaṃ sakaṭasatthakaṃ disvā tumhākaṃ sakaṭaṃ
apanethāti gacchanto sakaṭe anapanīyamāne kujjhitvā



The Pali Atthakatha in Roman Character Volume 38 Page 357. http://84000.org/tipitaka/read/attha_page.php?book=38&page=357&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=7409&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=7409&pagebreak=1#p357


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]