ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 364.

     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ubhopi jāyapatikā sotāpattiphale
patiṭṭhahiṃsu. Tadā jāyapatikā etarahi jāyapatikāyeva ahesuṃ.
Paṇḍitāmacco pana ahamevāti.
                     Godhajātakaṃ  tatiyaṃ
                       ---------
                      rājovādajātakaṃ
     gavañce taramānānanti idaṃ satthā jetavane viharanto rājovādaṃ
ārabbha kathesi.
     Vatthu sakuṇajātake āvibhavissati. Idha pana satthā mahārāja
porāṇakarājānopi paṇḍitānaṃ kathaṃ sutvā dhammena rajjaṃ kāretvā
saggapadaṃ pūrayamānā gamiṃsūti vatvā raññā yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
brāhmaṇakule nibbattitvā vayappatto sikkhitasabbasippo isipabbajjaṃ
pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā ramaṇīye
himavantappadese vanamūlaphalāhāro vihāsi. Tadā rājā aguṇaparisaṅko
hutvā atthi nukho me koci aguṇaṃ kathentoti pariyesanto
antojane ca bahijane ca antonagare ca bahinagare ca kiñci
attano avaṇṇavādiṃ adisvā janapadesu nukho kathanti aññātakavesena
janapadaṃ carati. Tatthāpi avaṇṇavādiṃ apassanto attano
guṇakathameva sutvā himavantappadese nukho kathanti araññaṃ pavisitvā



The Pali Atthakatha in Roman Character Volume 38 Page 364. http://84000.org/tipitaka/read/attha_page.php?book=38&page=364&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=7556&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=7556&pagebreak=1#p364


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]