ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 367.

Gantvā dhammena rajjaṃ kārento sabbaṃ paṭipākatikaṃ akāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
rājā ānando ahosi tāpaso pana ahamevāti.
                   Rājovādajātakaṃ catutthaṃ
                     ------------
                       jambukajātakaṃ
     brahā pavaḍḍhakāyo soti idaṃ satthā veḷuvane viharanto
devadattassa sugatālayakāraṇaṃ ārabbha kathesi.
     Vatthu heṭṭhā vitthāritameva. Ayaṃ panettha saṅkhepattho.
Satthārā sārīputta devadatto tumhe disvā kiṃ akāsīti vutto
thero āha bhante so tumhākaṃ anukaronto mama hatthe vījaniṃ
datvā nipajji atha naṃ kokāliko ure jānunā paharati iti
so tumhākaṃ anukaronto dukkhaṃ anubhotīti. Taṃ sutvā satthā
na sārīputta devadatto idāneva mama kiriyaṃ anukaronto dukkhaṃ
anubhavati pubbepi anubhosiyevāti vatvā therena yācito atītaṃ
āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sīhayoniyaṃ nibbattitvā himavante guhāyaṃ vasamāno ekadivasaṃ mahisaṃ vadhitvā
maṃsaṃ khāditvā pānīyaṃ pivitvā guhaṃ āgacchati. Eko sigālo taṃ disvā
palāyituṃ asakkonto urena nipajji. Kiṃ jambukāti vutte upaṭṭhahissāmi
taṃ bhaddanteti āha. Sīho tenahi ehīti taṃ attano



The Pali Atthakatha in Roman Character Volume 38 Page 367. http://84000.org/tipitaka/read/attha_page.php?book=38&page=367&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=7619&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=7619&pagebreak=1#p367


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]