ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 370.

Susaṇṭhitamahākhandhassa. Mahabbalassāti mahāthāmassa. Thāmabalūpapattinti
evarūpassa sīhassa thāmasaṅkhātaṃ balañceva sīhajātisaṅkhātaṃ upapattiñca
ajānitvā. Kāyathāmañca ñāṇabalañca sīhupapattiñca ajānitvātipi
attho. Sa setīti attānampi tena sadisaṃ maññamāno so
ayaṃ jambuko nāgena hato matasayanaṃ seti. Pamāyāti paminitvā
upaparikkhitvā. Pamāṇātipi pāṭho. Attano pamāṇaṃ gahetvā
yo attano pamāṇena kuruteti attho. Thāmabalanti thāmasaṅkhātaṃ
balaṃ. Kāyathāmañca ñāṇabalañcātipi attho. Jappenāti
jappena ajjhenenāti attho. Mantenāti aññehi paṇḍitehi
saddhiṃ mantetvā karaṇena. Subhāsitenāti saccādiguṇayuttena
anavajjavacanena. Parikkhavāti parikkhāsampanno. So vipulaṃ
jinātīti so evarūpo hoti yaṃkiñci kammaṃ kurumāno attano thāmañca
balañca ñatvā jappamantavasena paricchinditvā subhāsitaṃ bhāsanto
karoti so vipulañca mahantaṃ atthaṃ jināti na parihāyatīti 1-.
     Evaṃ bodhisatto imāhi tīhi gāthāhi imasmiṃ loke kattabbayuttakaṃ
kammaṃ kathesīti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi  tadā
sigālo devadatto ahosi sīho pana ahamevāti.
                     Jambukajātakaṃ pañcamaṃ
                      ----------
@Footnote: 1 parajjhati.



The Pali Atthakatha in Roman Character Volume 38 Page 370. http://84000.org/tipitaka/read/attha_page.php?book=38&page=370&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=7682&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=7682&pagebreak=1#p370


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]