ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 375.

Dussīlyanti dussīlaṃ. Kiṃ paṇḍiccaṃ karissatīti evarūpaṃ puggalaṃ
bāhusaccaparibhāvitaṃ paṇḍiccaṃ kiṃ karissati kiṃ sampādessati vipattimevassa 1-
karissatīti.
     Taṃ garahanto vatvā so tāya bodhisattassa gāthāya nissoko
hutvā dhammena rajjaṃ kāresi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi
tadā brahāchatto kuhakabhikkhu ahosi paṇḍitāmacco pana
ahamevāti.
                    Brahāchattajātakaṃ chaṭṭhaṃ
                      -----------
                        pīṭhajātakaṃ
     na te pīṭhamadāyimhāti idaṃ satthā jetavane viharanto aññataraṃ
bhikkhuṃ ārabbha kathesi.
     So kira janapadato jetavanaṃ gantvā pattacīvaraṃ paṭisāmetvā
satthāraṃ vanditvā sāmaṇeradahare pucchi āvuso sāvatthiyaṃ
āgantukabhikkhūnaṃ ko upakārakoti. Āvuso anāthapiṇḍiko nāma
mahāseṭṭhī visākhā nāma mahāupāsikā ete bhikkhusaṅghassa upakārakā
mātāpituṭṭhāniyāti. So sādhūti punadivase pātova ekabhikkhussāpi
apaviṭṭhakāle anāthapiṇḍikassa gharadvāraṃ agamāsi. Avelāya
gatattā koci na olokesi. So tato kiñci alabhitvā visākhāya
gharadvāraṃ gato. Tatrāpi atipātova gatattā kiñci na labhati.
@Footnote: 1 kiṃ nipphattimevassa.



The Pali Atthakatha in Roman Character Volume 38 Page 375. http://84000.org/tipitaka/read/attha_page.php?book=38&page=375&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=7787&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=7787&pagebreak=1#p375


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]