ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 378.

            Esamhākaṃ kule dhammo        pitupitāmaho sadā
            āsanaṃ udakaṃ majjaṃ 1-         sabbetaṃ nipadāmase
            esamhākaṃ kule dhammo        pitupitāmaho sadā
            sakkaccaṃ upatiṭṭhāma 2-        uttamaṃ viya ñātakanti.
     Tattha dhammoti sabhāvo. Pitupitāmahoti pitūnañca pitāmahānañca
santako. Udakanti pādadhovanaudakaṃ. Majjanti  pādamakkhanaṃ telaṃ.
Sabbetanti sabbaṃ etaṃ. Nipadāmaseti nipakārā upasaggā.
Dāmaseti attho. Dadāmāti vuttaṃ hoti. Iminā yāva
sattamā kulaparivaṭṭā dāyakavaṃso amhākaṃ vaṃsoti dasseti. Uttamaṃ
viya ñātakanti mātaraṃ viya pitaraṃ viya ca mayaṃ dhammikaṃ samaṇaṃ
vā brāhmaṇaṃ vā disvā sakkaccaṃ sahatthena upaṭṭhahāmāti
attho.
     Bodhisatto pana katipāhaṃ bārāṇasīseṭṭhino dhammaṃ desento
tattha vasitvā puna himavantameva gantvā abhiññā ca samāpattiyo
ca nibbattesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale
patiṭṭhahi. Tadā bārāṇasīseṭṭhī ānando ahosi. Tāpaso pana
ahamevāti.
                      Pīṭhajātakaṃ sattamaṃ
@Footnote: 1 pajjaṃ .          2 sakkacca taṃ upaṭṭhahāma.



The Pali Atthakatha in Roman Character Volume 38 Page 378. http://84000.org/tipitaka/read/attha_page.php?book=38&page=378&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=7851&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=7851&pagebreak=1#p378


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]