ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 384.

Etaṃ tvaṃ sāsapavanaṃ paviṭṭhakāṇaeḷako viya bhayena itocito ca
saṃsappasi paṭhamaṃ visaṃ gahetvā āgatosi dutiyaṃ khaggena paharitukāmo
hutvā āgatosi tatiyaṃ khaggamādāya sopāṇamatthake aṭṭhāsi
idāni taṃ māressāmīti heṭṭhāsayane nipannosi sabbametaṃ jānāmi
na taṃ idāni visajjāmi gahetvā rājāṇaṃ kāressāmīti. Evaṃ
tassa ajānantasseva sā sā gāthā taṃ taṃ atthaṃ dīpeti.
     Kumāro ñātomhi pitarā idāni maṃ nāsessatīti bhayappatto
heṭṭhāsayanā nikkhamitvā khaggaṃ rañño pādamūleva chaḍḍetvā
khamāhi devāti pādamūle urena nipajji. Rājā na mayhaṃ koci
kammaṃ jānātīti tvaṃ cintesīti taṃ tajjetvā saṅkhalikabandhanena
bandhāpetvā bandhanāgāraṃ 1- pavesetvā ārakkhaṃ ṭhapesi. Tadā rājā
bodhisattassa guṇaṃ sallakkhesi. So aparabhāge kālamakāsi.
Tassa sarīrakiccaṃ katvā kumāraṃ bandhanāgārā nīharitvā rajje
patiṭṭhāpesuṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā  evaṃ mahārāja porāṇakarājāno
āsaṅkitabbayuttakaṃ āsaṅkantīti imaṃ kāraṇaṃ kathesi. Evaṃ
kathentepi rājā neva sallakkhesi. Satthā jātakaṃ samodhānesi
tadā takkasilāyaṃ disāpāmokkho ācariyo ahamevāti.
                     Thusajātakaṃ  aṭṭhamaṃ
                       ---------
@Footnote: 1 kāraṇagharaṃ.



The Pali Atthakatha in Roman Character Volume 38 Page 384. http://84000.org/tipitaka/read/attha_page.php?book=38&page=384&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=7976&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=7976&pagebreak=1#p384


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]