ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 387.

     Satthā dve vatthūni ghaṭetvā abhisambuddho hutvā imā gāthā
abhāsi
            adassanena morassa       sikhino mañjubhāṇino
            kākaṃ tattha apūjesuṃ       maṃsena ca phalena ca
            yadā ca sarasampanno      moro bāverumāgato
            atha lābho ca sakkāro    vāyasassa ahāyatha
            yāva nuppajjatī buddho     dhammarājā pabhaṅkaro
            tāva aññe apūjesuṃ      puthū samaṇabrāhmaṇe
            yadā ca sarasampanno      buddho dhammaṃ adesayi
            atha lābho ca sakkāro    titthiyānaṃ ahāyathāti.
     Tattha sikhinoti sikhāya samannāgatassa. Mañkhubhāṇinoti madhurassarassa.
Apūjesunti apūjayiṃsu. Phalena cāti nānappakārena phalāphalena
ca. Bāverumāgatoti bāveruraṭṭhaṃ āgato. Pāveruntipi pāṭho.
Ahāyathāti parihīno. Dhammarājāti navahi lokuttaradhammehi parisaṃ
rañjetīti dhammarājā. Pabhaṅkaroti sattaloka okāsaloka saṅkhāralokesu
ālokassa katattā pabhaṅkaro. Sarasampannoti brahmassarena samannāgato.
Dhammaṃ adesayīti catusaccadhammaṃ pakāsetīti.
     Iti imā catasso gāthā bhāsitvā jātakaṃ samodhānesi
tadā kāko niggaṇṭho nāṭaputto ahosi morarājā pana ahamevāti.
                   Bāveruraṭṭhajātakaṃ navamaṃ
                     -------------



The Pali Atthakatha in Roman Character Volume 38 Page 387. http://84000.org/tipitaka/read/attha_page.php?book=38&page=387&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=8039&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=8039&pagebreak=1#p387


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]