ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 392.

Hi dānaṃ pamajjati nāma na sarati na sallakkheti ahaṃ pana
jīvamāno dānaṃ pammusituṃ na icchāmi tasmā dassāmiyevāti dīpeti.
     Sakko taṃ paṭibāhituṃ asakkonto kimatthāya dānaṃ  dadāsīti
pucchi. Neva sakkattaṃ na brahmattaṃ paṭṭhayamāno sabbaññutaṃ
paṭṭhento panāhaṃ dadāmīti. Sakko tassa vacanaṃ sutvā tuṭṭho
hatthena piṭṭhiṃ parimajji. Bodhisattassa taṃkhaṇaññeva parimajjitamattasseva 1-
sakalasarīraṃ paripūri. Sakkānubhāvena cassa sabbo vibhavaparicchedo
paṭipākatikova hoti. Sakko mahāseṭṭhi tvaṃ ito paṭṭhāya
divase divase dvādasa satasahassāni visajjento dānaṃ dehīti
tassa gehe aparimāṇadhanaṃ datvā taṃ uyyojetvā sakaṭṭhānameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
seṭṭhibhariyā rāhulamātā ahosi visayho pana ahamevāti.
               Visayhajātakaṃ dasamaṃ
               kokilavaggo catuttho
@Footnote: 1 paribhuttamattasseva.



The Pali Atthakatha in Roman Character Volume 38 Page 392. http://84000.org/tipitaka/read/attha_page.php?book=38&page=392&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=8143&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=8143&pagebreak=1#p392


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]