ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 395.

Atthaṃ khippaṃ ajānanto amittavasaṃ gacchati pacchā ca anutappatīti.
     Iti so catūhi gāthāhi lokiyakiccānaṃ nipphattikāraṇaṃ kathetvā
vanasaṇḍameva gato.
     Satthā imaṃ dhammedesanaṃ āharitvā jātakaṃ samodhānesi tadā
suṃsumāro devadatto ahosi bānaro pana ahamevāti.
                     Vānarajātakaṃ  dutiyaṃ
                      -----------
                       kuntinījātakaṃ
     avasimhā tavāgāreti idaṃ satthā jetavane viharanto kosalarañño
gehe nivutthaṃ kuntinīsakuṇikaṃ 1- ārabbha kathesi.
     Sā kira rañño dūteyyahārikā. Dve potakāpissā atthi.
Rājā taṃ sakuṇikaṃ ekassa rañño paṇṇaṃ gāhāpetvā pesesi.
Tassā gatakāle rājakule dārakā te sakuṇapotake hatthena parimaddantā
māresuṃ. Sā āgantvā te potake mate passantī
kena me puttakā māritāti pucchi. Asukena ca asukena cāti.
Tasmiñca kāle rājakule posāvanikabyaggho atthi kakkhalo pharuso
bandhanavasena tiṭṭhati. Atha te dārakā taṃ byagghaṃ dassanāya agamaṃsu.
Sāpi sakuṇikā tehi saddhiṃ gantvā yathā imehi mama puttakā
māritā tatheva ne karissāmīti te dārake gahetvā byagghassa
pādamūle khipi. Byaggho murumurāpetvā khādi. Sā idāni
@Footnote: 1 kuntanisakuṇikaṃ.



The Pali Atthakatha in Roman Character Volume 38 Page 395. http://84000.org/tipitaka/read/attha_page.php?book=38&page=395&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=8198&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=8198&pagebreak=1#p395


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]