ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 402.

Etāyeva sakko devarājā pana ahamevāti.
                    Ambajātakaṃ 1- catutthaṃ
                       ---------
                       gajakumbhajātakaṃ
     vanaṃ yadaggi dahatīti idaṃ satthā jetavane viharanto ekaṃ
alasabhikkhuṃ ārabbha kathesi.
     So kira sāvatthīvāsī kulaputto sāsane uraṃ datvā
pabbajitvāpi alaso ahosi uddesaparipucchāyonisomanasikāravattapaṭivattādi-
paribāhiro nīvaraṇābhivuto 2-. Nisinnaṭṭhānādīsu iriyāpathesu tatheva
hoti. Tassa taṃ ālasiyabhāvaṃ ārabbha dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ
āvuso asuko nāma evarūpe niyyānike sāsane pabbajitvā
ālasiyo kusīto nīvaraṇābhivuto viharatīti. Satthā āgantvā
kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave idāneva pubbepesa ālasikoyevāti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa amaccaratanaṃ ahosi. Bārāṇasīrājā ālasiyajātiko ahosi.
Bodhisatto rājānaṃ bodhayissāmīti ekaṃ upamaṃ upadhārento carati.
Athekadivasaṃ rājā uyyānaṃ gantvā amaccagaṇaparivuto tattha vicaranto
ekaṃ gajakumbhaṃ nāma ālasiyaṃ passi. Tathārūpā kira ālasiyā
@Footnote: 1 ambacorajātakaṃ. 2 nīvaraṇābhibhūto.



The Pali Atthakatha in Roman Character Volume 38 Page 402. http://84000.org/tipitaka/read/attha_page.php?book=38&page=402&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=8345&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=8345&pagebreak=1#p402


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]