ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 409.

Idaṃ vuttaṃ hoti yo tvaṃ sucimaṃsupasecanaṃ rājakule rājārahaṃ
sālībhattaṃ bhuñji taṃ kathamidaṃ sāmākanivāraṃ aloṇaṃ pīṇeti toseti
kathaṃ te evaṃ ruccatīti.
     Taṃ sutvā kesavo catutthaṃ gāthamāha
      sādhuṃ vā yadivāsādhuṃ 1-    appaṃ vā yadivā bahuṃ
      vissaṭṭho yattha bhuñjeyya    vissāsaparamā rasāti.
     Tattha yadivāsādhunti yadivā asādhuṃ. Vissaṭṭhoti nirāsaṅko
vissāsappatto hutvā. Yattha bhuñjeyyāti yasmiṃ nivesane evaṃ
bhuñjeyya tattha evaṃ bhuttaṃ yaṃ kiñci bhojanaṃ sādhumeva. Kasmā.
Yasmā vissāsaparamā rasāti vissāso paramo uttamo etesanti
vissāsaparamā rasā. Vissāsarasasadiso hi raso nāma natthi.
Avissāsikena hi dinnaṃ catumadhurampi vissāsikena dinnaṃ ambilakañjiyaṃ
na agghatīti.
     Nārado tassa vacanaṃ sutvā rañño santikaṃ gantvā kesavo
idaṃ nāma kathetīti ācikkhi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
rājā ānando ahosi nārado sārīputto kesavo bakamahābrahmā
kappo pana ahamevāti.
                     Kesavajātakaṃ chaṭṭhaṃ
                       --------
@Footnote: 1. asāduṃ yadivā sāduṃ.



The Pali Atthakatha in Roman Character Volume 38 Page 409. http://84000.org/tipitaka/read/attha_page.php?book=38&page=409&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=8490&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=8490&pagebreak=1#p409


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]