ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 412.

Rakkhasasattānanti attho. Kumbhaṇḍāti kumbhamattarahassaṅgā mahodarā yakkhā.
Paṃsupisācakāti saṅkāraṭṭhāne pisācā. Nālanti pisācakā nāma
mayā saddhiṃ yuddhāya na samatthā. Mahatī sā vibhesikāti yaṃ
panete yakkhā sannipatitvā vibhesikaṃ dassenti sā mahatī vibhesikā
bhāyanākāradassanamattameva mayhaṃ na panāhaṃ bhāyāmīti attho.
     Sakko yakkhaṃ palāpetvā mahāsattaṃ ovaditvā mā bhāyi
mahārāja ito paṭṭhāya tava rakkhā mamāyattāti vatvā sakaṭṭhānameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sakko anuruddho ahosi bārāṇasīrājā pana ahamevāti.
                     Ayakūṭajātakaṃ sattamaṃ
                       ---------
                       araññajātakaṃ
     araññā gāmamāgammāti idaṃ satthā jetavane viharanto
thūlakumārikāpalobhanaṃ ārabbha kathesi. Vatthu cullanāradakassapajātake
āvibhavissati.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ uggahitasippo
bhariyāya kālakatāya puttaṃ gahetvā isipabbajjaṃ pabbajitvā
himavante vasanto puttaṃ assamapade ṭhapetvā phalāphalatthāya gacchati.
Tadā coresu paccantagāmaṃ paharitvā karamare gahetvā gacchantesu



The Pali Atthakatha in Roman Character Volume 38 Page 412. http://84000.org/tipitaka/read/attha_page.php?book=38&page=412&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=8552&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=8552&pagebreak=1#p412


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]