ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 414.

Orasīva patiṭṭhāyāti yathā tassa urasi patiṭṭhāya vaḍḍhito orasaputto
tvaṃ tādiso urasi patiṭṭhitaputto viya hutvā evarūpaṃ purisaṃ
bhajeyyāsīti attho. Haliddarāganti haliddarāgasadisaṃ athiracittaṃ.
Kapicittanti lahuparivattitāya makkaṭacittaṃ. Rāgavirāginanti muhutteneva
rajjanavirajjanasabhāvaṃ. Nimmanussampi ce siyāti sakalajambūdīpatalaṃ
kāyaduccaritādirahitassa manussassa abhāvena nimmanussaṃ siyā tathāpi
tādisaṃ lahucittaṃ mā sevi sabbampi manussapathaṃ vicinitvā heṭṭhā
vuttaguṇasampannameva purisaṃ seveyyāsīti attho.
     Taṃ sutvā tāpasakumāro ahaṃ tāta imehi guṇehi samannāgataṃ
purisaṃ kattha labhissāmi na gacchāmi tumhākaṃyeva santike
vasissāmīti vatvā nivatti. Athassa pitā kasiṇaparikammaṃ ācikkhi.
Ubhopi aparihīnajjhānā brahmalokaparāyanā ahesuṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
putto ca kumārikā ca eteyeva ahesuṃ pitā tāpaso pana
ahamevāti.
                     Araññajātakaṃ aṭṭhamaṃ
                       ---------
                      sandhibhedajātakaṃ
     neva itthīsu sāmaññanti idaṃ satthā jetavane viharanto
pesuññasikkhāpadaṃ ārabbha kathesi.
     Ekasmiṃ hi samaye satthā chabbaggiyā bhikkhū pesuññaṃ



The Pali Atthakatha in Roman Character Volume 38 Page 414. http://84000.org/tipitaka/read/attha_page.php?book=38&page=414&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=8593&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=8593&pagebreak=1#p414


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]