ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 421.

Tattha kiṃ sokena tasmā na socāmīti attho.
     Evaṃ mahāsatto corarañño dhammaṃ desetvā idāni taññeva
coraṃ garahanto 1- āha
                   alaso gihī kāmabhogī na sādhu
                   asaññato pabbajito na sādhu
                   rājā na sādhu anisammakārī
                   yo paṇḍito kodhano taṃ na sādhu
               nisamma khattiyo kayirā    nānisamma disampati
               nisammakārino rañño     yaso kittī ca vaḍḍhatīti.
     Imā pana dve gāthā heṭṭhā vitthāritāyeva.
     Corarājā bodhisattaṃ khamāpetvā rajjaṃ paṭicchāpetvā attano
janapadameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kosalarājā ānando ahosi bārāṇasīrājā pana ahamevāti.
                    Maṇikuṇḍalajātakaṃ paṭhamaṃ
                      ----------
                       sujātajātakaṃ
     kinnu santaramānovāti idaṃ satthā jetavane viharanto
matapittikaṃ kuṭumbikaṃ ārabbha kathesi.
     So kira pitari mate paridevamāno vicarati sokaṃ vinodetuṃ
@Footnote: 1. tassevācāraṃ pariggaṇhanto.



The Pali Atthakatha in Roman Character Volume 38 Page 421. http://84000.org/tipitaka/read/attha_page.php?book=38&page=421&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=8730&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=8730&pagebreak=1#p421


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]