ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 425.

Sapaññatāya sokamhā vinivattayi evaṃ aññepi sapaññā sokamhā
vinivattayantīti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi.
Tadā sujāto ahamevāti.
                     Sujātajātakaṃ dutiyaṃ
                       --------
                      venasākhajātakaṃ
     nayidaṃ niccaṃ bhavitabbanti idaṃ satthā bhaggesu suṃsumāragiriṃ
nissāya bhesakaḷāvane viharanto bodhirājakumāraṃ ārabbha kathesi.
     Bodhirājakumāro nāma udenassa putto tasmiṃ kāle suṃsumāragiriṃ 1-
vasanto ekaṃ pariyodātasippaṃ vaḍḍhakiṃ pakkosāpetvā aññehi
rājūhi asadisaṃ katvā kokanudaṃ nāma pāsādaṃ kārāpesi.
Kārāpetvā capana ayaṃ vaḍḍhakī aññassāpi rañño evarūpaṃ pāsādaṃ
kareyyāti maccharāyanto tassa akkhīni uppāṭāpesi. Tenassa
akkhīnaṃ uppāṭitabhāvopi bhikkhusaṅghe pākaṭo jāto. Tasmā bhikkhū
dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso bodhirājakumāro kira
tathārūpassa vaḍḍhakino akkhīni uppāṭāpesi aho kakkhalo pharuso
sāhasikoti. Satthā āgantvā kāyanuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave
@Footnote: 1. suṃsumāragire.



The Pali Atthakatha in Roman Character Volume 38 Page 425. http://84000.org/tipitaka/read/attha_page.php?book=38&page=425&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=8814&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=8814&pagebreak=1#p425


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]