ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 441.

Rañño sabbāpi paṭhavī na sukhaṃ āvahissati kāmāturassa hi sukhaṃ
nāma natthi yo kilesadaratharahitaṃ pana jhānasukhaṃ āharituṃ samattho
so rājā sukhito hotīti. Yo panetāya gāthāya  (attho)
yassatthā nālamekotipi pāṭho tassattho na dissatīti.
     Iti dhaṅko catasso gāthā sutvā bodhisattaṃ khamāpetvā
rajjaṃ paṭicchāpetvā pakkāmi. Mahāsattopi rajjaṃ amaccānaṃ
niyyādetvā himavantappadesaṃ gantvā isipabbajjaṃ pabbajitvā
aparihīnajjhāno brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
dhaṅkarājā ānando ahosi ghaṭarājā pana ahamevāti.
                    Dhaṅkajātakaṃ 1- pañcamaṃ
                       ---------
                      kārandiyajātakaṃ
     eko araññeti idaṃ satthā jetavane viharanto dhammasenāpatiṃ
ārabbha kathesi.
     Thero kira āgatāgatānaṃ dussīlānaṃ migaluddamacchabandhādīnaṃ
diṭṭhadiṭṭhānaññeva sīlaṃ gaṇhatha sīlaṃ gaṇhathāti sīlaṃ deti. Te
there garubhāvena tassa kathaṃ bhindituṃ asakkontā sīlaṃ gaṇhanti
gahetvā ca pana na rakkhanti attano attano kammameva karonti.
Thero attano saddhivihārike āmantetvā āvuso ime manussā
@Footnote: 1. ghaṭajātakaṃ.



The Pali Atthakatha in Roman Character Volume 38 Page 441. http://84000.org/tipitaka/read/attha_page.php?book=38&page=441&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=9149&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=9149&pagebreak=1#p441


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]