ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 445.

     Tassattho sace ayaṃ eko manusso imaṃ bhūtadharaṃ mahāpaṭhaviṃ
samaṃ kātuṃ na sakko na samattho evameva tvaṃ ime dussīlamanusse
nānādiṭṭhike nānayissasi te evaṃ sīlaṃ gaṇhathāti vadanto
attano vasaṃ na ānayissasi paṇḍitapurisāyeva hi pāṇātipātaṃ
akusalanti garahanti saṃsāramocakādayo panettha kusalasaññino te
tvaṃ kathaṃ ānayissasi tasmā diṭṭhadiṭṭhānaṃ sīlaṃ adatvā yācantānaññeva
dehīti.
     Taṃ sutvā ācariyo yuttaṃ vadati  kārandiyo idāni na
evaṃ karissāmīti attano viruddhabhāvaṃ ñatvā pañcamaṃ gāthamāha
             saṅkhittarūpena bhāvaṃ mamatthaṃ
             akkhāsi kārandiya evametaṃ
             yathā na sakko paṭhavī samāyaṃ
             kātuṃ manussena tathā manussāti.
     Tattha samāyanti samā ayaṃ.
     Evaṃ ācariyo māṇavassa thutiṃ akāsi. Sopi naṃ codetvā
sayaṃ gharaṃ nesi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi
tadā  brāhmaṇo sārīputto ahosi kārandiyapaṇḍito pana
ahamevāti.
                    Kārandiyajātakaṃ chaṭṭhaṃ
                       --------



The Pali Atthakatha in Roman Character Volume 38 Page 445. http://84000.org/tipitaka/read/attha_page.php?book=38&page=445&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=9234&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=9234&pagebreak=1#p445


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]