ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 462.

     Tattha luddakāti dāruṇakammakiriyāya laddhanāmavasena ālapati.
     Bodhisatto (1)- ayaṃ luddako mayhaṃ avassayo jāto
mayāpissa avassayena bhavituṃ vaṭṭatīti (2)- gocarabhūmiyaṃ diṭṭhaṃ ekaṃ maṇikhaṇḍaṃ
tassa datvā samma ito paṭṭhāya pāṇātipātādīni mā kari
iminā kuṭumbaṃ saṇṭhapento dārake posento dānasīlādīni puññāni
karohīti tassa ovādaṃ datvā araññaṃ pāvisi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
luddako channo ahosi migī daharabhikkhunī migarājā pana ahamevāti.
                    Suvaṇṇamigajātakaṃ navamaṃ
                       --------
                       susandhījātakaṃ
     vāti gandho timirānanti idaṃ satthā jetavane viharanto
ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     Taṃ hi satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti pucchitvā
saccanti vutte kiṃ disvāti vatvā alaṅkatamātugāmanti
vutte mātugāmo nāmesa bhikkhu na sakkā rakkhituṃ
porāṇakapaṇḍitāpi supaṇṇabhavane katvā rakkhantāpi rakkhituṃ nāsakkhiṃsūti
vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ tambarājā nāma rajjaṃ kāresi. Tassa
@Footnote: 1 mayhaṃ jīvitañca migiyā ca asītisahassamigānañca jīvitaṃ iminā luddena dinnaṃ.
@2 attano guṇajeṭṭhakassa bhāvena dadantassa dātabbaṃ yuttanti.



The Pali Atthakatha in Roman Character Volume 38 Page 462. http://84000.org/tipitaka/read/attha_page.php?book=38&page=462&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=9589&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=9589&pagebreak=1#p462


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]