ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 466.

        Sā maṃ annena pānena   vatthena sayanena ca
        attanāpi ca maddakkhī 1-  evaṃ tamba vijānahīti.
     Tattha sā maṃ saṇhena mudunāti evaṃ phalakena tīraṃ uttiṇṇaṃ
maṃ samuddatīre vicarantī sā disvā mā bhāyīti saṇhena mudunā
vacanena samassāsetvāti attho. Aṅgenāti bāhuyugalaṃ idha aṅgenāti
vuttaṃ. Bhaddāti dassanīyā pāsādikā. Sā maṃ annenāti sā
maṃ etena annādinā santappesīti attho. Attanāpi cāti na
kevalaṃ annādīheva attanāpi maṃ abhiramantī santappesīti dīpeti.
Maddakkhīti maddanayanā. Mudunākārena olokanasīlāti vuttaṃ hoti.
Mattakkhītipi pāṭho. Madamattehi viya akkhīhi samannāgatāti attho.
Evaṃ tambāti evaṃ tambarāja jānāhīti.
     Supaṇṇarājā gandhabbassa kathentasseva vippaṭisārī hutvā
ahaṃ supaṇṇabhavane vasantopi rakkhituṃ nāsakkhiṃ kiṃ me tāya
dussīlāyāti taṃ ānetvā rañño paṭidatvā pakkāmi. Tato
paṭṭhāya na punāgacchi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi.
Tadā rājā ānando ahosi. Supaṇṇarājā pana ahamevāti.
                     Susandhījātakaṃ dasamaṃ
                    maṇikuṇḍalavaggo paṭhamo
@Footnote: 1 mandakkhī.



The Pali Atthakatha in Roman Character Volume 38 Page 466. http://84000.org/tipitaka/read/attha_page.php?book=38&page=466&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=9673&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=9673&pagebreak=1#p466


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]