ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 47.

Gāmabhojakassa ca rañño kathitaniyāmeneva sāsanaṃ ārocetvā mahantena
yasena attano gāmaṃ gantvā yāvatāyukaṃ ṭhatvā yathākammaṃ gato.
Ādāsamukharājāpi dānādīni puññāni katvā jīvitapariyosāne saggapadaṃ
pūrento gato.
     Satthā na bhikkhave tathāgato idāneva mahāpañño pubbepi
mahāpaññoyevāti vatvā imaṃ dhammadesanaṃ āharitvā saccāni
pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne bahū sotāpannā
sakadāgāmino anāgāmino arahanto ahesuṃ. Tadā gāmaṇicando
ānando ahosi. Ādāsamukhamahārājā pana ahamevāti.
                   Gāmaṇicandajātakaṃ sattamaṃ
                        -------
                     mandhāturājajātakaṃ
     yāvatā candimasūriyāti idaṃ satthā jetavane viharanto ekaṃ
ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     So kira sāvatthiyaṃ piṇḍāya caramāno ekaṃ alaṅkatapaṭiyattaṃ
itthiṃ disvā ukkaṇṭhi. Atha naṃ bhikkhū dhammasabhāyaṃ ānetvā
ayaṃ bhante bhikkhu ukkaṇṭhitoti satthu dassesuṃ. Satthā saccaṃ
kira tvaṃ bhikkhu ukkaṇṭhitoti pucchitvā saccaṃ bhanteti vutte
kadā tvaṃ bhikkhu agāraṃ ajjhāvasamāno taṇhaṃ pūretuṃ sakkhissasi
kāmataṇhā hi nāmesā samuddo viya duppūrā porāṇā hi
dvisahassaparittadīpaparivāresu catūsu mahādīpesu cakkavattirajjaṃ kāretvā



The Pali Atthakatha in Roman Character Volume 38 Page 47. http://84000.org/tipitaka/read/attha_page.php?book=38&page=47&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=964&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=964&pagebreak=1#p47


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]