ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 470.

Samaggavāsaṃ vasantaṃ maṃ sigālassa kathaṃ gahetvā tvaṃ dubbhasi hanituṃ
icchasi itodāni paṭṭhāya ahaṃ tayā saddhiṃ vāsaṃ na abhirocaye.
Yathātathanti tattato yathātathaṃ yathātacchaṃ avisaṃvādakena ariyena
vuttaṃ vacanaṃ saddhāyitabbaṃ. Evaṃ yo yesañca tesañca paresaṃ
vacanāni saddahethāti attho. Yo sadā appamattoti yo niccaṃ
appamatto hutvā mittassa vissāsaṃ na deti so mitto nāma
na hotīti attho. Bhedāsaṅkīti ajja bhijjissati sve bhijjissatīti
evaṃ mittassa bhedameva āsaṅkati. Randhamevānupassīti chiddaṃ
vivarameva passanto. Urasīva puttoti yasmiṃ mitte mātu hadaye
putto viya nirāsaṅko nibbhayo seti.
     Iti imāhi catūhi gāthāhi sīhena mittaguṇe kathite byaggho
mayhaṃ dosoti sīhaṃ khamāpesi. Te tatheva samaggavāsaṃ vasiṃsu.
Sigālo pana palāyitvā aññattha gatoti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sigālo vighāsādo ahosi sīho sārīputto byaggho moggallāno
taṃ kāraṇaṃ paccakkhato disvā tasmiṃ vane nivuṭṭharukkhadevatā
pana ahamevāti.
                    Vaṇṇārohajātakaṃ paṭhamaṃ
                       --------
                       sīlavīmaṃsajātakaṃ
     sīlaṃ seyyoti idaṃ satthā jetavane viharanto ekaṃ



The Pali Atthakatha in Roman Character Volume 38 Page 470. http://84000.org/tipitaka/read/attha_page.php?book=38&page=470&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=9756&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=9756&pagebreak=1#p470


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]