ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

Page 479.

Kapanam. Hanasiti velupesikaya tikkhattum paharasi. Tahanti tam
aham. Saranti saranto. Dukkhaseyyanti tasmim apane dukkhasayanam.
Api rajjampi karayeti sacepi baranasirajjam gahetva mayham datva
mam rajjam kareyyasi evampi tam nevaham yacito dajjam tam
ekampi ambapakkam aham taya yacito na dadeyyam. Kimkarana.
Tathahi bhayatajjitoti tathahi aham taya bhayena tajjitoti attho.
Gabbhe tittanti subhojanena matukucchiyamyeva alankatapatiyatte
sayanagabbheyeva va tittam bhogasaya akapanam. Sakhinca mittancati
sakhibhavanca mittabhavanca tatharupena kule jatena tittena akapanena
amaccharina saddhim pandito sandhatum puna ghatetum arahati taya
kapanena ahitundikena saddhim ko pana mittabhavam ghatetiti attho.
     Evanca pana vatva vanaro vanaghatam sahasa pavisi.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi tada
ahitundiko mahallakatthero ahosi makkato samanero
dhannavanijo ahamevati.
                    Ahitundikajatakam pancamam
                      -----------
                       gumbiyajatakam
     madhuvannam madhurasanti idam sattha jetavane viharanto ukkanthitam
bhikkhum arabbha kathesi.
     Tam hi sattha saccam kira tvam bhikkhu ukkanthitositi pucchitva



The Pali Atthakatha in Roman Character Volume 38 Page 479. http://84000.org/tipitaka/read/attha_page.php?book=38&page=479&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=9946&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=9946&modeTY=2&pagebreak=1#p479


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]