ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 485.

Dubbalavejjo devadatto ahosi paṇḍitadārako pana ahamevāti.
                     Sāliyajātakaṃ sattamaṃ
                       --------
                       tacasārajātakaṃ
     amittahatthatthagatāti idaṃ satthā jetavane viharanto paññāpāramiṃ
ārabbha kathesi.
     Tadā hi satthā na bhikkhave idāneva pubbepi tathāgato
paññavā upāyakusaloyevāti vatvā tehi yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
gāmake kuṭumbikakule nibbattitvāti sabbaṃ purimajātakaniyāmeneva
kathetabbaṃ. Idha pana vejje mate gāmavāsino manussamārakāti
te dārake kudaṇḍakehi 1- bandhitvā rañño dassessāmāti bārāṇasiṃ
nayiṃsu. Bodhisatto antarāmaggeyeva sesadārakānaṃ ovādaṃ adāsi
tumhe mā bhāyittha rājānaṃ disvāpi abhītā tuṭṭhindriyā
bhaveyyātha rājā amhehi saddhiṃ paṭhamataraṃ kathessati tato
paṭṭhāya ahaṃ jānissāmīti. Te sādhūti sampaṭicchitvā tathā kariṃsu.
Rājā te abhīte tuṭṭhindriye disvā ime manussamārakāti kudaṇḍakabandhā
ānītā evarūpaṃ dukkhaṃ pattāpi na bhāyanti tuṭṭhindriyāyeva
kinnukho etesaṃ asocanakāraṇaṃ pucchissāmi neti pucchanto paṭhamaṃ
gāthamāha
@Footnote: 1. gaddūlehi.



The Pali Atthakatha in Roman Character Volume 38 Page 485. http://84000.org/tipitaka/read/attha_page.php?book=38&page=485&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=10069&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=10069&pagebreak=1#p485


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]