ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 494.

Akāsi. Devatāya vimānaṃ sabbaṃ antaradhāyi.
               Na tassa vuḍḍhi kusalappasatthā
               yo vaḍḍhamāno ghasate patiṭṭhaṃ
               tassūparodhaṃ parisaṅkamāno
               patārayī mūlavadhāya dhīroti
               pañcamā abhisambuddhagāthā.
     Tattha kusalappasatthāti kusalehi pasatthā. Ghasateti khādati
vināsetīti attho. Patārayīti patarati vāyamati. Idaṃ vuttaṃ hoti
bhikkhave yo vaḍḍhamāno attano patiṭṭhaṃ nāseti tassa vuḍḍhi
paṇḍitehi na pasatthā tassa pana abbhantarassa vā bāhirassa vā
parissayassa ito me uparodho bhavissatīti evaṃ uparodhaṃ vināsaṃ
parisaṅkamāno dhīro ñāṇasampanno mūlavadhāya parakkamatīti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne pañcasatā bhikkhū arahattaṃ pāpuṇiṃsu.
Tadā suvaṇṇahaṃso ahameva ahosīti.
                     Palāsajātakaṃ dasamaṃ
                   vaṇṇārohavaggo dutiyo
                      -----------



The Pali Atthakatha in Roman Character Volume 38 Page 494. http://84000.org/tipitaka/read/attha_page.php?book=38&page=494&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=10258&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=10258&pagebreak=1#p494


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]