ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 498.

     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
mātāpitaro mahārājakulāni ahesuṃ dīghāvukumāro pana ahamevāti.
                    Dīghītikosalajātakaṃ paṭhamaṃ
                      ----------
                      migapotakajātakaṃ
     agārā paccupetassāti idaṃ satthā jetavane viharanto ekaṃ
mahallakaṃ ārabbha kathesi.
     So kira ekaṃ dārakaṃ pabbājesi. Sāmaṇero taṃ sakkaccaṃ
upaṭṭhahitvā aparabhāge aphāsukena kālamakāsi. Tassa kālakiriyāya
mahallako sokābhibhūto mahantena saddena paridevanto vicarati.
Bhikkhū saññāpetuṃ asakkontā dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso
asuko nāma mahallako sāmaṇerassa kālakiriyāya paridevanto
vicarati maraṇasatibhāvanāya paribāhiro eso bhavissatīti. Satthā
āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepesa
etasmiṃ mate paridevanto vicaratīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sakkattaṃ kāresi. Tadā eko kāsikaraṭṭhavāsī himavantaṃ pavisitvā
isipabbajjaṃ pabbajitvā phalāphalena yāpesi. So ekadivasaṃ araññe
ekaṃ matamātikaṃ migapotakaṃ disvā assamapadaṃ ānetvā gocaraṃ
datvā posesi. Migapotako vaḍḍhanto abhirūpo ahosi



The Pali Atthakatha in Roman Character Volume 38 Page 498. http://84000.org/tipitaka/read/attha_page.php?book=38&page=498&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=10335&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=10335&pagebreak=1#p498


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]