ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 500.

Atthitāya. Isi mā rodīti tassā tvaṃ isi mā rodi. Kiṃkāraṇā.
Roditaṃ moghamāhu santoti buddhādayo roditaṃ moghanti vadanti.
Mato petoti yo esa mato petoti vuccati yadi so roditena
samuṭṭhaheyya evaṃ sante kiṃ nikkammā acchāma sabbeva
samāgamma aññamaññassa ñātake rodāma yasmā pana te
roditakāraṇā na uṭṭhahanti tasmā roditassa moghabhāvaṃ sāveti.
     Evaṃ sakkassa kathentassa kathentassa tāpaso niratthakaṃ
roditanti sallakkhetvā sakkassa thutiṃ karonto tisso gāthā abhāsi
        ādittaṃ vata maṃ santaṃ    ghatasittaṃva pāvakaṃ
        vārinā viya osiñcaṃ    sabbaṃ nibbāpaye daraṃ
        abbuḷhaṃ vata me sallaṃ   yamāsi hadayanissitaṃ
        yo me sokaparetassa   puttasokaṃ apānudi
        sohaṃ abbuḷhasallosmi   vītasoko anāvilo
        na socāmi na rodāmi   tava sutvāna vāsavāti.
     Tattha yamāsīti yaṃ me āsi. Hadayanissitanti hadaye nissitaṃ.
Apānudīti nīhari.
     Sakko tāpasassa ovādaṃ datvā sakaṭṭhānameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
tāpaso mahallako ahosi migo sāmaṇero sakko pana ahamevāti.
                    Migapotakajātakaṃ dutiyaṃ
                       --------



The Pali Atthakatha in Roman Character Volume 38 Page 500. http://84000.org/tipitaka/read/attha_page.php?book=38&page=500&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=10377&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=10377&pagebreak=1#p500


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]