ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 506.

Uttamaṃ vā sabbaṃ adhīyitabbamevāti dīpeti. Na ca sabbaṃ
payojayeti hīnaṃ mantaṃ vā sippaṃ vā majjhimaṃ vā na payojaye
uttamameva payojeyyāti attho. Yattha atthāvahaṃ sutanti yasmiṃ kāle
mahosathapaṇḍitassa kumbhakārakammakaraṇaṃ viya yaṃkiñci sikkhitasippaṃ
atthāvahaṃ hoti tādisopi kālo hotiyevāti attho.
     Aparabhāge rañño accayena kumāro rajje patiṭaṭhāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
disāpāmokkho ācariyo pana ahamevāti.
                      Mūsikajātakaṃ tatiyaṃ
                       ---------
                     culladhanuggahajātakaṃ
     sabbaṃ bhaṇḍanti idaṃ satthā jetavane viharanto purāṇadutiyikāya
palobhanaṃ (bhikkhuṃ) ārabbha kathesi.
     Kena bhikkhu ukkaṇṭhāpitoti vutte purāṇadutiyikāya bhanteti
vutte satthā esā bhikkhu itthī na idāneva tuyhaṃ anatthakārikā
pubbepi te etaṃ nissāya asinā sīsaṃ chinnanti vatvā bhikkhūhi
yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sakko ahosi. Tadā eko bārāṇasīvāsī brāhmaṇamāṇavo
takkasilāyaṃ sabbasippāni uggaṇhitvā dhanukamme nipphattiṃ patto
culladhanuggahapaṇḍito nāma ahosi. Athassa ācariyo ayaṃ mayā



The Pali Atthakatha in Roman Character Volume 38 Page 506. http://84000.org/tipitaka/read/attha_page.php?book=38&page=506&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=10503&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=10503&pagebreak=1#p506


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]