ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 513.

Purāṇadutiyikā sakko devarājā pana ahamevāti.
                   Culladhanuggahajātakaṃ catutthaṃ
                     ------------
                       kapotakajātakaṃ
     idāni khomhīti idaṃ satthā jetavane viharanto ekaṃ lolabhikkhuṃ
ārabbha kathesi.
     Lolavatthu anekaso vitthāritameva. Taṃ pana satthā saccaṃ
kira tvaṃ bhikkhu loloti pucchitvā āma bhanteti vutte na
kho bhikkhu idāneva pubbepi tvaṃ lolosi lolyabhāvena pana
jīvitakkhayaṃ pattoti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
pārāvatayoniyaṃ nibbattitvā bārāṇasīseṭṭhino mahānase nīḷapacchiyaṃ
vasati. Atheko kāko macchamaṃsaluddho tena saddhiṃ mettiṃ katvā
tattheva vasi. So ekadivasaṃ bahuṃ macchamaṃsaṃ disvā imaṃ khādissāmīti
nitthunāyanto 1- nīḷapacchiyaṃyeva nipajjitvā pārāvatena ehi
samma gocarāya gamissāmāti vuccamānopi ajīrakena nimmadomhi 2-
gaccha tvanti vatvā tasmiṃ gate gato me paccāmittakaṇṭako
idāni yathāruciṃ macchamaṃsaṃ khādissāmīti cintento paṭhamaṃ gāthamāha
               idāni khomhi sukhito arogo
               manakaṇṭako 3- nippatito kapoto
@Footnote: 1 tintiṇāyanto. 2 nipannomhi. 3 nikkaṇṭako. pana kaṇṭako.



The Pali Atthakatha in Roman Character Volume 38 Page 513. http://84000.org/tipitaka/read/attha_page.php?book=38&page=513&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=10650&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=10650&pagebreak=1#p513


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]