ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 52.

Sotāpattiphale patiṭṭhahi. Aññepi bahū sotāpattiphalādīni sampāpuṇiṃsu.
Tadā mandhātumahārājā ahamevāti.
                   Mandhāturājajātakaṃ aṭṭhamaṃ
                     ------------
                      tiritivacchajātakaṃ
     nayimassa vijjāti idaṃ satthā jetavane viharanto āyasmato
ānandassa kosalarañño mātugāmānaṃ hatthato pañcasatāni rañño
hatthato pañcasatānīti dussasahassapaṭilābhavatthuṃ ārabbha kathesi.
Vatthu heṭṭhā dukanipāte sigālajātake vitthāritameva. Atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāsikaraṭṭhe brāhmaṇakule nibbattitvā nāmaggahaṇadivase tiritivacchakumāroti
katanāmo ahosi. So anupubbena vayappatto takkasilāyaṃ
sabbasippāni uggaṇhitvā agāraṃ ajjhāvasanto mātāpitūnaṃ
kālakiriyāya saṃviggamānaso hutvā nikkhamitvā isipabbajjaṃ
pabbajitvā araññāyatane vanamūlaphalāhāro hutvā vāsaṃ kappesi.
Tasmiṃ tattha vasante bārāṇasīrañño paccanto kuppito. So
tattha gantvā yuddhe parājito maraṇabhayabhīto hatthikkhandhavaragatova
ekena passena palāyitvā araññe vicaranto pubbaṇhasamayeyeva
tiritivacchassa phalāphalatthāya gatakāle tassa assamapadaṃ pāvisi.
So tāpasānaṃ vasanaṭṭhānanti hatthikkhandhato otaritvā vātātapena
kilanto pipāsito pānīyaghaṭaṃ olokento katthaci adisvā



The Pali Atthakatha in Roman Character Volume 38 Page 52. http://84000.org/tipitaka/read/attha_page.php?book=38&page=52&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=1069&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=1069&pagebreak=1#p52


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]