ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 57.

Rājā bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā
saggapūraṃ pūresi. Bodhisattopi abhiññā ca samāpattiyo ca
uppādetvā brahmalokaparāyano ahosi.
     Satthā porāṇakapaṇḍitāpi upakāravasena kariṃsūti imaṃ
dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā rājā ānando
ahosi tāpaso pana ahamevāti.
                    Tiritivacchajātakaṃ navamaṃ
                       --------
                        dūtajātakaṃ
     yassatthā dūramāyantīti idaṃ satthā jetavane viharanto ekaṃ
lolabhikkhuṃ ārabbha kathesi. Vatthu navakanipāte kākajātake
āvibhavissati. Satthā pana taṃ bhikkhuṃ āmantetvā nakho bhikkhu
idāneva pubbepi tvaṃ lolo lolyakāraṇena pana asinā sīsacchedaṃ
labhasīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa putto hutvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā
pitu accayena rajje patiṭṭhāya bhojanasuddhiko ahosi. Tenassa
bhojanasuddhikarājātveva nāmaṃ jātaṃ. So kira tathārūpe vidhāne ṭhatvā
taṃ bhattaṃ bhuñjati yato tassa ekissā bhattapāṭiyā satasahassagghavayo
hoti. Bhuñjanto pana antogehe na bhuñjati attano bhojanavidhānaṃ
olokentaṃ mahājanaṃ puññāni kāretukāmatāya rājadvāre



The Pali Atthakatha in Roman Character Volume 38 Page 57. http://84000.org/tipitaka/read/attha_page.php?book=38&page=57&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=1174&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=1174&pagebreak=1#p57


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]