ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 59.

Taṇhāvasikā hutvā dūrampi gacchanti. Rathesabhāti rathayodhajeṭṭhaka.
     Rājā tassa vacanaṃ sutvā saccametaṃ ime sattā udaradūtā
taṇhāvasena vicaranti taṇhā ca ime satte vicāreti yāva
manāpaṃ vata iminā kathitanti tassa purisassa tusitvā tatiyaṃ gāthamāha
             dadāmi te brāhmaṇa rohiṇīnaṃ
             gavaṃ sahassaṃ saha puṅgavena
             dūto hi dūtassa kathaṃ na dajjaṃ
             mayampi tasseva bhavāma dūtāti.
     Tattha brāhmaṇāti ālapanamattametaṃ. Rohiṇīnanti
rattavaṇṇānaṃ. Saha puṅgavenāti yūthapariṇāyakena upaddavarakkhakena
usabhena saddhiṃ. Mayampīti ahañca avasesā ca sabbasattā tasseva
udarassa dūtā bhavāma tasmā ahaṃ udaradūto samāno udaradūtassa
tuyhaṃ kasmā na dajjanti.
     Evañca pana vatvā iminā ca tumhādisena purisena assutapubbaṃ
kāraṇaṃ sāvitanti tuṭṭhacitto tassa mahantaṃ yasaṃ adāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi.
Bahū sotāpannādayo ahesuṃ. Tadā lolapuriso etarahi lolabhikkhu.
Bhojanasuddhikarājā pana ahamevāti.
                     Dūtajātakaṃ dasamaṃ.
                   Saṅkappavaggo paṭhamo.



The Pali Atthakatha in Roman Character Volume 38 Page 59. http://84000.org/tipitaka/read/attha_page.php?book=38&page=59&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=1216&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=1216&pagebreak=1#p59


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]