ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 62.

Vadanti. Vajjuṃ vā te na vā vajjunti tava nāsā rūhatūti evaṃ
ete vadeyyuṃ vā na vā vadeyyuṃ etesaṃ vacanaṃ nāma appamāṇaṃ
sabbathāpi natthi nāsāya rūhanā ahaṃ pana te nāsaṃ paṭicca na
kiñci vadāmi kevalaṃ yācāmi tassa me dehi samma padumāni
yācitoti.
     Taṃ sutvā padumagopako imehi dvīhi musāvādo kato
tumhehi sabhāvo kathito tumhākaṃ anucchavikāni padumānīti mahantaṃ
padumakalāpaṃ ādāya tassa datvā attano padumasarameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
padumalābhī seṭṭhiputto ahameva ahosīti.
                      Padumajātakaṃ paṭhamaṃ
                       --------
                       mudupāṇijātakaṃ
     pāṇi ce muduko cassāti idaṃ satthā jetavane viharanto
ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     Taṃ hi satthā dhammasabhaṃ ānītaṃ saccaṃ kira tvaṃ bhikkhu
ukkaṇṭhitosīti pucchitvā saccanti vutte bhikkhu itthiyo
nāmetā kilesavasena gamanato arakkhiyā porāṇakapaṇḍitāpi
attano dhītaraṃ hatthe gahetvā rakkhantāpi rakkhituṃ nāsakkhiṃsu pitaraṃ
hatthe gahetvā ṭhitāva pitaraṃ ajānāpetvāva kilesavasena purisena
saddhiṃ palāyīti vatvā tuṇhī ahosi tehi yācito atītaṃ āhari.



The Pali Atthakatha in Roman Character Volume 38 Page 62. http://84000.org/tipitaka/read/attha_page.php?book=38&page=62&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=1280&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=1280&pagebreak=1#p62


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]