ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 68.

Datvā taṃ uparajje patiṭṭhāpesi. Sopi mātulassa accayena rajje
patiṭṭhahi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Tadā rājā ahameva ahosīti.
                     Mudupāṇijātakaṃ dutiyaṃ
                       --------
                      cullapalobhajātakaṃ
     abhijjamāne vārisminti idaṃ satthā jetavane viharanto ekaṃ
ukkaṇṭhitabhikkhumeva ārabbha kathesi.
     Taṃ hi satthā dhammasabhāyaṃ ānītaṃ saccaṃ kira tvaṃ bhikkhu
ukkaṇṭhitosīti pucchitvā saccanti vutte bhikkhu itthiyo nāmetā
na idāneva purāṇake suddhasattepi saṅkilessantīti vatvā tehi
yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatto rājā pana aputtako hutvā
attano itthiyo puttapaṭṭhanaṃ karothāti āha. Tā putte
paṭṭhenti. Evaṃ addhāne gate bodhisatto brahmalokā cavitvā
aggamahesiyā kucchimhi nibbatti. Taṃ jātamattaṃ nhāpetvā thaññaṃ
pāyanatthāya dhātiyā adaṃsu. Dhātīhi so pāyamāno rodati.
Atha naṃ aññissā adaṃsu. Mātugāmahatthe neva tuṇhī hoti.
Atha naṃ ekassa pādamūlikassa adaṃsu. Tena gahitamattoyeva tuṇhī



The Pali Atthakatha in Roman Character Volume 38 Page 68. http://84000.org/tipitaka/read/attha_page.php?book=38&page=68&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=1406&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=1406&pagebreak=1#p68


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]