ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 7.

Sabbāni aṅgāni paridahanasamatthena mahārāja tenamhi kilesakaṇḍena
hadaye viddho viddhakālato paṭṭhāya mama aggipadittāniva sabbāni
aṅgāni dayhantīti dasseti. Āvedhañca na passāmīti viddhaṭṭhānañca
na passāmi. Yato ruhiramassaveti yato me āvedhā lohitaṃ
pagghareyya taṃ na passāmīti attho. Yāva ayoniso cittanti ettha
yāvāti daḷhaṭṭhe nipāto ativiya daḷhaṃ katvā ayoniso cittaṃ
viddhanti attho. Sayaṃ me dukkhamābhatanti attanāva mayā attano
dukkhaṃ ānītanti.
     Evaṃ bodhisatto imāhi tīhi gāthāhi rañño dhammaṃ desetvā
rājānaṃ paṇṇasālāto bahi katvā kasiṇaparikammaṃ katvā naṭṭhajjhānaṃ
uppādetvā paṇṇasālāya nikkhamitvā ākāse nisinno rājānaṃ
ovaditvā mahārāja ahaṃ himavantameva gamissāmīti vatvā na
sakkā bhante gantunti vuccamānopi mahārāja mayā idha vasantena
evarūpo vippakāro patto idāni na sakkā idheva vasitunti
rañño yācantasseva ākāse uppatitvā himavantaṃ gantvā yāvatāyukaṃ
ṭhatvā jīvitapariyosāne brahmalokupago ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu arahatte patiṭṭhāsi.
Keci sotāpannā keci sakadāgāmino keci anāgāmino ahesuṃ
tadā rājā ānando ahosi tāpaso pana ahamevāti.
                   Saṅkapparāgajātakaṃ paṭhamaṃ



The Pali Atthakatha in Roman Character Volume 38 Page 7. http://84000.org/tipitaka/read/attha_page.php?book=38&page=7&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=126&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=126&pagebreak=1#p7


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]