ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 72.

Samāno simbalītūlaṃ viya ākāsena gato mayāpi iminā viya
jhānaṃ uppādetvā ākāsena carituṃ vaṭṭatīti. So assamapadaṃ
gantvā taṃ itthiṃ manussapathaṃ netvā gaccha tvanti uyyojetvā
araññaṃ pavisitvā manuññe bhūmibhāge assamapadaṃ māpetvā
isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā abhiññā ca samāpattiyo
ca nibbattetvā brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi.
Tadā anitthigandhakumāro pana ahamevāti.
                    Cullapalobhajātakaṃ tatiyaṃ
                       ---------
                      mahāpanādajātakaṃ
     panādo nāma so rājāti idaṃ satthā gaṅgātīre nisinno
bhaddajittherassa ānubhāvaṃ ārabbha kathesi.
     Ekasmiṃ samaye satthā sāvatthiyaṃ vassaṃ vasitvā bhaddajikumārassa
saṅgahaṃ karissāmīti bhikkhusaṅghaparivuto cārikaṃ caramāno bhaddiyanagaraṃ
patvā jātiyāvane tayo māse vasi bhaddajikumārassa ñāṇaparipākaṃ
āgamayamāno. Bhaddajikumāro mahāyaso asītikoṭivibhavassa
bhaddiyaseṭṭhino ekaputtako. Tassa tiṇṇaṃ utūnaṃ anucchavikā tayo
pāsādā ahesuṃ. Ekekasmiṃ cattāro māse vasati. Ekasmiṃ
vasitvā nāṭakaparivuto mahantena yasena aññaṃ pāsādaṃ gacchati.



The Pali Atthakatha in Roman Character Volume 38 Page 72. http://84000.org/tipitaka/read/attha_page.php?book=38&page=72&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=1490&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=1490&pagebreak=1#p72


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]