ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 89.

     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne ubhopi jāyapatikā
sotāpattiphale patiṭṭhahiṃsu. Tadā kareṇukā ayaṃ upāsikā ahosi.
Vāraṇo pana ahamevāti.
                  Suvaṇṇakakkaṭakajātakaṃ sattamaṃ
                       --------
                     ārāmadūsakajātakaṃ
     yomesañca sametānanti idaṃ satthā dakkhiṇāgirijanapade viharanto
aññataraṃ uyyānapālaputtaṃ ārabbha kathesi.
     Satthā kira vuṭṭhavasso jetavanā nikkhamitvā dakkhiṇāgirijanapade
cārikaṃ carati. Atheko upāsako buddhappamukhaṃ bhikkhusaṅghaṃ
nimantetvā uyyāne nisīdāpetvā yāgukhajjakehi santappetvā ayyā
uyyāne caritukāmā iminā uyyānapālena saddhiṃ carantūti vatvā
uyyāne ayyānaṃ phalāphalāni dadeyyāsīti uyyānapālaṃ āṇāpesi.
Bhikkhū caramānā ekaṃ chiddaṭṭhānaṃ disvā imaṃ ṭhānaṃ chiddaṃ
aviruḷharukkhaṃ kinnukho kāraṇanti pucchiṃsu. Atha tesaṃ uyyānapālo
ācikkhi eko kira uyyānapālaputto uparopakesu udakaṃ
āsiñcanto mūlappamāṇena āsiñcissāmīti uppāṭetvā malappamāṇena
udakaṃ āsiñci tena taṃ ṭhānaṃ chiddaṃ jātanti. Bhikkhū satthu
santikaṃ āgantvā etamatthaṃ ārocesuṃ. Satthā na bhikkhave
idāneva pubbepi so kumāro ārāmadūsakoyevāti vatvā tehi



The Pali Atthakatha in Roman Character Volume 38 Page 89. http://84000.org/tipitaka/read/attha_page.php?book=38&page=89&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=1847&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=1847&pagebreak=1#p89


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]