ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 100.

Puttaṃ na dhītaraṃ alabhīti vatvā jātakaṃ samodhānesi tadā kaniṭṭho
āgantukaseṭṭhī ahosi jeṭṭhako pana ahamevāti.
                  Mayhakasakuṇajātakaṃ pañcamaṃ.
                    Pabbajitaviheṭhakajātakaṃ
     dubbaṇṇarūpanti idaṃ satthā jetavane viharanto lokatthacariyaṃ
ārabbha kathesi. Vatthuṃ mahākaṇhajātake āvībhavissati.
     Tadā pana satthā na bhikkhave idāneva pubbepi tathāgato
lokassa atthaṃ caratiyevāti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sakko ahosi. Tadā eko vijjādharo mantavijjaṃ parivattetvā
aḍḍharattikasamaye sirigabbhaṃ pavisitvā bārāṇasīrañño aggamahesiyā
saddhiṃ aticarati. Tassāpi paricārikāyo rañño ārocesuṃ. Sā
sayameva rājānaṃ upasaṅkamitvā āha deva eko puriso aḍḍha-
rattikasamaye sirigabbhaṃ pavisitvā maṃ dūsetīti. Sakkhissasi panassa
kiñci saññāṇaṃ kātunti. Sakkomi devāti. Sā jātihiṅgukapāṭiṃ
āharāpetvā tassa purisassa rattiṃ āgantvā abhiramitvā
gacchantassa piṭṭhiyaṃ pañcaṅgulikaṃ datvā pātova rañño ārocesi.
Rājā manusse āṇāpesi gacchatha sabbadisāsu oloketvā piṭṭhiyaṃ
jātihiṅgulikkhaṃ purisaṃ gaṇhathāti. Vijjādharopi rattiṃ anācāraṃ katvā
divā susāne suriyaṃ namassanto ekapādena tiṭṭhati. Rājapurisā



The Pali Atthakatha in Roman Character Volume 39 Page 100. http://84000.org/tipitaka/read/attha_page.php?book=39&page=100&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=1985&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=1985&pagebreak=1#p100


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]